- अपराधः _aparādhḥ
- अपराधः An offence, a fault, guilt, crime, sin, mis- take, error; (32 kinds are usually stated in Śāstras); कमपराधलवं मयि पश्यसि V.4.29; यथापराधदण्डानाम् R.1.6; सर्वापराधेषु अवध्याः खलु दूताः Abhiṣeka I. यथेन्द्रशत्रुः स्वरतो$प- राधात् Śik.52 mistake or error in accent; sometimes with gen. or loc. of person; अदः सुरेन्द्रस्य कृतापराधान् दैत्यान् V.1.2; कृतापराधमिव त्वय्यात्मानमवगच्छति K.23.-Comp. -क्षमापनस्तोत्रम् A panegyric to Devī (देवीस्तोत्र) by a later Śaṅkarāchārya in which there is a striking and melodious ending at the end of each verse as कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ।-भञ्जनः the destroyer of sins, epithet of Śiva; ˚स्तोत्रम् a short poem by Śaṅkarāchārya in praise of Śiva, the fourth line of the verses being usually क्षन्तव्यो मे$पराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ।
Sanskrit-English dictionary. 2013.